वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: उषाः ऋषि: सत्यश्रवा आत्रेयः छन्द: पङ्क्तिः स्वर: पञ्चमः काण्ड:

सा꣡ नो꣢ अ꣣द्या꣢भ꣣र꣡द्व꣢सु꣣꣬र्व्यु꣢꣯च्छा दुहितर्दिवः । यो꣢꣫ व्यौच्छः꣣ स꣡ही꣢यसि स꣣त्य꣡श्र꣢वसि वा꣣य्ये꣡ सुजा꣢꣯ते꣣ अ꣡श्व꣢सूनृते ॥१७४२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः । यो व्यौच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥१७४२॥

मन्त्र उच्चारण
पद पाठ

सा꣢ । नः꣡ । अ꣣द्य꣢ । अ꣣ । द्य꣢ । आ꣣भर꣡द्व꣢सुः । आ꣣भर꣢त् । व꣣सुः । वि꣢ । उ꣣च्छ । दुहितः । दिवः । या꣢ । उ꣣ । व्यौ꣡च्छः꣢꣯ । वि꣣ । औ꣡च्छः꣢꣯ । स꣡ही꣢꣯यसि । स꣣त्य꣡श्र꣢वसि । स꣣त्य꣢ । श्र꣣वसि । वाय्ये꣢ । सु꣡जा꣢꣯ते । सु । जा꣣ते । अ꣡श्व꣢꣯सूनृते । अ꣡श्व꣢꣯ । सू꣣नृते ॥१७४२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1742 | (कौथोम) 8 » 3 » 11 » 3 | (रानायाणीय) 19 » 3 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उसी विषय को कहते है।

पदार्थान्वयभाषाः -

हे (सुजाते) सुप्रसिद्ध, (अश्वसूनृते) व्यापक प्रिय सत्य वेदवाणीवाली, (दिवः दुहितः) दिव्यप्रकाश को दुह कर देनेवाली जगन्माता ! (आभरद्वसुः) दिव्यधनों को लानेवाली (सा) वह तू (अद्य) आज (नः) हमारे लिए (व्युच्छ) तमोगुण वा अविद्या के अन्धकार को दूर करके विवेकख्याति का प्रकाश फैला, (या उ) जो तू (सहीयसि) अति सहनशील, (सत्यश्रवसि) सत्य यशवाले, (वाय्ये) सत्सङ्ग के लिए प्राप्तव्य किसी महापुरुष में (व्यौच्छः) प्रकाश उत्पन्न करती है ॥३॥

भावार्थभाषाः -

जगदीश्वरी माँ जैसे महापुरुषों के हृदय में प्रकाश उत्पन्न करती है, वैसे ही हमें भी दिव्य प्रकाश से अनुगृहीत करे ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे (सुजाते) सुप्रिसद्धे, (अश्वसूनृते) अश्वाव्याप्ता महती सूनृता प्रियसत्यात्मिका वेदवाग् यस्याः तादृशि (दिवः दुहितः) दिव्यप्रकाशस्य दोग्ध्रि जगन्मातः ! (आभरद्वसुः) आहरति दिव्यानि वसूनि या तादृशी (सा) त्वम् (अद्य) अस्मिन् दिने (नः) अस्मभ्यम् (व्युच्छ) तमोगुणमविद्यान्धकारं च विवास्य सत्त्वगुणस्य विद्यायाश्च प्रकाशं जनय, (या उ) या खलु त्वम् (सहीयसि) अतिशयेन सहनशीले, (सत्यश्रवसि) सत्ययशसि (वाय्ये) सत्सङ्गाय प्राप्तव्ये कस्मिंश्चिन्महापुरुषे। [वा गतिगन्धनयोः, ण्यत्।] (व्यौच्छः) प्रकाशं जनयसि ॥३॥२

भावार्थभाषाः -

जगदीश्वरी माता यथा महापुरुषाणां हृदये प्रकाशं जनयति तथैवास्मानपि दिव्यप्रकाशप्रदानेनानुगृह्णातु ॥३॥